A 444-26 Calārcāsthāpanavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 444/26
Title: Calārcāsthāpanavidhi
Dimensions: 25.5 x 11.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1851
Remarks:
Reel No. A 444-26 Inventory No. 13683
Title Calārcāsthāpanavidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.5 x 11.5 cm
Folios 11
Lines per Folio 10–11
Foliation figures in both margins on the verso
Place of Deposit NAK
Accession No. 5/1851
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
atha nṛsiṃhaparicaryād yuktaś calārcāsthāpanavidhir ucyate | kuṃḍamaṃḍapādināvaśyakaṃ | yajamānaḥ susnātaḥ kṛtanityakriyo deśakāle ca tattatpratiṣṭhocite tatsaṃkīrtanapūrvakaṃ taddevatāprītyuddeśyakaṃ asyāṃ mūrttau devasya sānnidhyārthaṃ dīrghāyur lakṣmī[ḥ] sarvakāmasamṛdhyakṣayyasukhakāmo ʼmukamūrttipratiṣṭhāṃ kariṣye iti saṃkalpya tadaṃgatvena svaśākhoktarītyā gaṇapatipūjanādināṃdīśrāddhāṃtakṛtvācāryam eva vṛṇuyāt | (fol. 1r1–5)
End
pūrṇāṃjaliṃ svamastakāt nītvā subhamuhūrtte tattanmantroccāraṇapūrvakaṃ pratitiṣṭaparameśvareti devamūrdhani puṣpāṃjaliṃ kṣipan tattejo devaśarīre brahmaraṃdhradvārā praviśaṃ dhyāyan | tata ātvāhārṣam iti sūktena tadastu mitrāvaruṇā. gṛhā vai pratiṣṭhetisvaśākhīyavidhinā pratiṣṭho bhaveti ca pratiṣṭhāpraṇavenatirudhya prāṇapratiṣṭhāṃ kuryā (fol. 2v8–11)
Colophon
(fol. )
Microfilm Details
Reel No. A 444/26
Date of Filming 16-11-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 04-11-2009
Bibliography