A 444-26 Calārcāsthāpanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 444/26
Title: Calārcāsthāpanavidhi
Dimensions: 25.5 x 11.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1851
Remarks:


Reel No. A 444-26 Inventory No. 13683

Title Calārcāsthāpanavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 11.5 cm

Folios 11

Lines per Folio 10–11

Foliation figures in both margins on the verso

Place of Deposit NAK

Accession No. 5/1851

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

atha nṛsiṃhaparicaryād yuktaś calārcāsthāpanavidhir ucyate | kuṃḍamaṃḍapādināvaśyakaṃ | yajamānaḥ susnātaḥ kṛtanityakriyo deśakāle ca tattatpratiṣṭhocite tatsaṃkīrtanapūrvakaṃ taddevatāprītyuddeśyakaṃ asyāṃ mūrttau devasya sānnidhyārthaṃ dīrghāyur lakṣmī[ḥ] sarvakāmasamṛdhyakṣayyasukhakāmo ʼmukamūrttipratiṣṭhāṃ kariṣye iti saṃkalpya tadaṃgatvena svaśākhoktarītyā gaṇapatipūjanādināṃdīśrāddhāṃtakṛtvācāryam eva vṛṇuyāt | (fol. 1r1–5)

End

pūrṇāṃjaliṃ svamastakāt nītvā subhamuhūrtte tattanmantroccāraṇapūrvakaṃ pratitiṣṭaparameśvareti devamūrdhani puṣpāṃjaliṃ kṣipan tattejo devaśarīre brahmaraṃdhradvārā praviśaṃ dhyāyan | tata ātvāhārṣam iti sūktena tadastu mitrāvaruṇā. gṛhā vai pratiṣṭhetisvaśākhīyavidhinā pratiṣṭho bhaveti ca pratiṣṭhāpraṇavenatirudhya prāṇapratiṣṭhāṃ kuryā (fol. 2v8–11)

Colophon

 (fol. )

Microfilm Details

Reel No. A 444/26

Date of Filming 16-11-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 04-11-2009

Bibliography